अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 20
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अ॑श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः। व्री॒हिर्यव॑श्च भेष॒जौ दि॒व॒स्पु॒त्रावम॑र्त्यौ ॥
स्वर सहित पद पाठअ॒श्व॒त्थ: । द॒र्भ: । वी॒रुधा॑म् । सोम॑: । राजा॑ । अ॒मृत॑म् । ह॒वि: । व्री॒हि: । यव॑: । च॒ । भे॒ष॒जौ । दि॒व: । पु॒त्रौ । अम॑र्त्यौ ॥७.२०॥
स्वर रहित मन्त्र
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः। व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ॥
स्वर रहित पद पाठअश्वत्थ: । दर्भ: । वीरुधाम् । सोम: । राजा । अमृतम् । हवि: । व्रीहि: । यव: । च । भेषजौ । दिव: । पुत्रौ । अमर्त्यौ ॥७.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 20
Subject - Health and Herbs
Meaning -
Ashvattha, the peepal, Darbha, the durva grass, Soma, the chief of herbs and plants, the nectar of pure water, and pure food which is like the pure offering for the holy fire, natural rice and barley, both sanative gifts of heavenly light which save life from the pain of death and hunger, all these are the food of life.