Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 1
सूक्त - यम, मन्त्रोक्त
देवता - अथर्वा
छन्दः - भुरिक् त्रिष्टुप्
सूक्तम् - पितृमेध सूक्त
आ रो॑हत॒जनि॑त्रीं जातवेदसः पितृ॒याणैः॒ सं व॒ आ रो॑हयामि। अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒हई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ॥
स्वर सहित पद पाठआ । रो॒ह॒त॒ । जनि॑त्रीम् । जा॒तऽवे॑दस: । पि॒तृऽयानै॑: । सम् । व॒: । आ । रो॒ह॒या॒मि॒ । अवा॑ट् । ह॒व्या । इ॒षि॒त: । ह॒व्य॒ऽवाह॑: । ई॒जा॒नम् । यु॒क्ता: । सु॒ऽकृता॑म् । ध॒त्त॒ ।लो॒के ॥४.१॥
स्वर रहित मन्त्र
आ रोहतजनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि। अवाड्ढव्येषितो हव्यवाहईजानं युक्ताः सुकृतां धत्त लोके ॥
स्वर रहित पद पाठआ । रोहत । जनित्रीम् । जातऽवेदस: । पितृऽयानै: । सम् । व: । आ । रोहयामि । अवाट् । हव्या । इषित: । हव्यऽवाह: । ईजानम् । युक्ता: । सुऽकृताम् । धत्त ।लोके ॥४.१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 1
Subject - Yama
Translation -
Ascend to (your) generatrix, ye Jatavedases; by (roads) that the Fathers travel I make you ascend together; the offering carrier, sent out, hath carried the offering; united set ye him who hath sacrificed in the world of the well-doing.