Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 87
सूक्त - पितरगण
देवता - चतुष्पदा शङकुमती उष्णिक्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य इ॒ह पि॒तरो॑जी॒वा इ॒ह व॒यं स्मः॑। अ॒स्माँस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ॥
स्वर सहित पद पाठये । इ॒ह । पि॒तर॑: । जी॒वा: । इ॒ह । व॒यम् । स्म॒: । अ॒स्मान् । ते । अनु॑ । व॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्म॒ ॥४.८७॥
स्वर रहित मन्त्र
य इह पितरोजीवा इह वयं स्मः। अस्माँस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥
स्वर रहित पद पाठये । इह । पितर: । जीवा: । इह । वयम् । स्म: । अस्मान् । ते । अनु । वयम् । तेषाम् । श्रेष्ठा: । भूयास्म ॥४.८७॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 87
Translation -
They who are here, O Fathers — alive here are we - (be) they after us; may we be the best of them.