Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 51
इ॒दं पि॒तृभ्यः॒प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि। तदा रो॑ह पुरुष॒ मेध्यो॒भव॒न्प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम् ॥
स्वर सहित पद पाठइ॒दम् । पि॒तृऽभ्य॑: । प्र । भ॒रा॒मि॒ । ब॒र्हि:। जीवम् । दे॒वेभ्य॒: । उत्ऽत॑रम् । स्तृ॒णा॒मि॒। तत् । आ । रो॒ह॒ । पु॒रु॒ष॒ । मेध्य॑: । भव॑न् । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् ॥४.५१॥
स्वर रहित मन्त्र
इदं पितृभ्यःप्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि। तदा रोह पुरुष मेध्योभवन्प्रति त्वा जानन्तु पितरः परेतम् ॥
स्वर रहित पद पाठइदम् । पितृऽभ्य: । प्र । भरामि । बर्हि:। जीवम् । देवेभ्य: । उत्ऽतरम् । स्तृणामि। तत् । आ । रोह । पुरुष । मेध्य: । भवन् । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् ॥४.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 51
Translation -
This barhis I bring forward for the Fathers; a living, higher one I strew for the gods; that do thou ascend, O man, becoming sacrificial let the Fathers acknowledge thee who art departed.