Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 58
वृषा॑ मती॒नांप॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः। प्रा॒णः सिन्धू॑नांक॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन्म॑नी॒षया॑ ॥
स्वर सहित पद पाठवृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒ण: । सूर॑: । अह्ना॑म् । प्र॒ऽतरी॑ता । उ॒षसा॑म् । दि॒व: । प्रा॒ण: । सिन्धू॑नाम् । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । हार्दि॑म् । आ॒ऽवि॒शन् । म॒नी॒षया॑ ॥४.५८॥
स्वर रहित मन्त्र
वृषा मतीनांपवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः। प्राणः सिन्धूनांकलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया ॥
स्वर रहित पद पाठवृषा । मतीनाम् । पवते । विऽचक्षण: । सूर: । अह्नाम् । प्रऽतरीता । उषसाम् । दिव: । प्राण: । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दिम् । आऽविशन् । मनीषया ॥४.५८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 58
Translation -
There purifies itself the conspicuous bull of the prayers, the sun of days, lengthener out of dawns, of the sky; the breath of the rivers hath made the jars to resound loudly; entering Indra’s heart with skill.