Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 10
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यू॒यम॑ग्नेशन्तमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्। अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ॥
स्वर सहित पद पाठयू॒यम् । अ॒ग्ने॒ । शम्ऽत॑माभि: । त॒नूभि॑: । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒:ऽगम् । अश्वा॑: ।भू॒त्वा । पृ॒ष्टि॒ऽवाह॑: । व॒हा॒थ॒ । यत्र॑ । दे॒वै: । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥४.१०॥
स्वर रहित मन्त्र
यूयमग्नेशन्तमाभिस्तनूभिरीजानमभि लोकं स्वर्गम्। अश्वा भूत्वा पृष्टिवाहोवहाथ यत्र देवैः सधमादं मदन्ति ॥
स्वर रहित पद पाठयूयम् । अग्ने । शम्ऽतमाभि: । तनूभि: । ईजानम् । अभि । लोकम् । स्व:ऽगम् । अश्वा: ।भूत्वा । पृष्टिऽवाह: । वहाथ । यत्र । देवै: । सधऽमादम् । मदन्ति ॥४.१०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 10
Translation -
Ye, O Agni, having become back-carrying horses, shall with most healthful forms carry him that has sacrificed unto the heavenly world, where they revel in common revelry with the gods.