Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 42
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥
स्वर सहित पद पाठयम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥
स्वर रहित मन्त्र
यं ते मन्थंयमोदनं यन्मांसं निपृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तोघृतश्चुतः ॥
स्वर रहित पद पाठयम् । ते । मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽवन्त: । घृतऽश्चुत: ॥४.४२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 42
Translation -
What stir about for thee, what rice-dish, what flesh I offer to thee, be they for thee rich in svadha, rich in honey, dripping with ghee,