Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 2
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    दे॒वाय॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ॥

    स्वर सहित पद पाठ

    दे॒वा: । य॒ज्ञम् । ऋ॒तव॑: । क॒ल्प॒य॒न्ति॒ । ह॒वि: । पु॒रो॒डाश॑म् । स्रु॒च: । य॒ज्ञ॒ऽआ॒यु॒धानि॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । यै: । ई॒जा॒ना: । स्व॒:ऽगम् । यन्ति॑ । लो॒कम् ॥४.२॥


    स्वर रहित मन्त्र

    देवायज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि।तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥

    स्वर रहित पद पाठ

    देवा: । यज्ञम् । ऋतव: । कल्पयन्ति । हवि: । पुरोडाशम् । स्रुच: । यज्ञऽआयुधानि । तेभि: । याहि । पथिऽभि: । देवऽयानै: । यै: । ईजाना: । स्व:ऽगम् । यन्ति । लोकम् ॥४.२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 2

    Translation -
    The gods, the seasons, arrange the sacrifice, the oblation, the sacrificial cake, the ladles, the implements of sacrifice; with them go thou by roads that the gods travel, by which they that have sacrificed go to the heavenly world.

    इस भाष्य को एडिट करें
    Top