अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 17
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - मधु विद्या सूक्त
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । मक्षा॑: । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्ति॑ । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । तेज॑: । बल॑म् । ओज॑: । च॒ । ध्रि॒य॒ता॒म् ॥१.१७॥
स्वर रहित मन्त्र
यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि। एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥
स्वर रहित पद पाठयथा । मक्षा: । इदम् । मधु । निऽअञ्जन्ति । मधौ । अधि । एव । मे । अश्विना । वर्च: । तेज: । बलम् । ओज: । च । ध्रियताम् ॥१.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 17
Translation -
As the male bees besmear this honey in the honey-comb, even so, O twins-divine, may my lustre, brilliance, strength and vigour be maintained.