अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 19
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
स्वर सहित पद पाठअश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । वर्च॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥१.१९॥
स्वर रहित मन्त्र
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा वर्चस्वतीं वाचमावदानि जनाँ अनु ॥
स्वर रहित पद पाठअश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । वर्चस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥१.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 19
Translation -
O twin-divines, lords of beauty, anoint me with the honey of bees, (Saragha) that I may speak -brilliant words among the people. (See also. Av. VI.69.3)