Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 2
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिब्टुगर्भा पङ्क्तिः सूक्तम् - मधु विद्या सूक्त

    म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥

    स्वर सहित पद पाठ

    म॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥


    स्वर रहित मन्त्र

    महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः। यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥

    स्वर रहित पद पाठ

    महत् । पय: । विश्वऽरूपम् । अस्या: । समुद्रस्य । त्वा । उत । रेत: । आहु: । यत: । आऽएति । मधुऽकशा। रराणा । तत् । प्राण: । तत् । अमृतम् । निऽविष्टम् ॥१.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 2

    Translation -
    Her milk is great (in quantity and degree), and found in all the forms. They call you even the genial seed (reta) of ocean. Whence the bountiful honey-string comes, that (there) is the life, that is (there) the immorality (is) stored.

    इस भाष्य को एडिट करें
    Top