अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 10
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - परोष्णिक्पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥
स्वर सहित पद पाठस्त॒न॒यि॒त्नु: । ते॒ । वाक् । प्र॒जा॒ऽप॒ते॒ । वृषा॑ । शुष्म॑म् । क्षि॒प॒सि॒ । भूम्या॑म् । अधि॑ । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा । हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.१०॥
स्वर रहित मन्त्र
स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि। अग्नेर्वातान्मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥
स्वर रहित पद पाठस्तनयित्नु: । ते । वाक् । प्रजाऽपते । वृषा । शुष्मम् । क्षिपसि । भूम्याम् । अधि । अग्ने: । वातात् । मधुऽकशा । हि । जज्ञे । मरुताम् । उग्रा । नप्ति: ॥१.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 10
Translation -
O Lord of creature, thunder is your voice. You, O showerer, shower energy on earth and sky. Surely the honéy-string, the formidable daughter of the cloud-bearing winds (marutam naptih) is born from fire and wind.