Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 22
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिपदा ब्राह्मी पुरउष्णिक् सूक्तम् - मधु विद्या सूक्त

    यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥

    स्वर सहित पद पाठ

    य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।


    स्वर रहित मन्त्र

    यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥

    स्वर रहित पद पाठ

    य: । वै । कशाया: । सप्त । मधूनि । वेद । मधुऽमान् । भवति । ब्राह्मण: । च । राजा । च । धेनु: । च । अनड्वान् । च । व्रीहि: । च । यव: । च । मधु । सप्तमम् ॥१.२२।

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 22

    Translation -
    O surely he, who knows the seven honeys of the honeystring; becomes endowed with sweetness; the intellectual person (i), and the ruler (ii), and the milch-cow (iii), and the draught-ox: (iv), and rice (v), and barley (vi),and honey (vii) is the seventh.

    इस भाष्य को एडिट करें
    Top