अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 12
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - मधु विद्या सूक्त
यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः। ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । सोम॑: । द्वि॒तीये॑ । सव॑ने । इ॒न्द्रा॒ग्न्यो: । भव॑ति । प्रि॒य: । ए॒व । मे॒ । इ॒न्द्रा॒ग्नी॒ इति॑ । वर्च॑: । आ॒त्मनि॑ । ध्रि॒य॒ता॒म् ॥१.१२॥
स्वर रहित मन्त्र
यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः। एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥
स्वर रहित पद पाठयथा । सोम: । द्वितीये । सवने । इन्द्राग्न्यो: । भवति । प्रिय: । एव । मे । इन्द्राग्नी इति । वर्च: । आत्मनि । ध्रियताम् ॥१.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 12
Translation -
As at the second (mid-day) sacrifice (dvitiya savana) the cure-juice is pleasing to the Lord resplendent and adorable (Agni), so may the Lord resplendent and adorable maintain lustre in my self.