अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 8
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - बृहतीगर्भा संस्तारपङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्। त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
स्वर सहित पद पाठहि॒ङ्ऽकरि॑क्रती । बृ॒ह॒ती । व॒य॒:ऽधा: । उ॒च्चै:ऽघो॑षा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । त्रीन् । ध॒र्मान् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१.८॥
स्वर रहित मन्त्र
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्। त्रीन्घर्मानभि वावशाना मिमाति मायुं पयते पयोभिः ॥
स्वर रहित पद पाठहिङ्ऽकरिक्रती । बृहती । वय:ऽधा: । उच्चै:ऽघोषा । अभिऽएति । या । व्रतम् । त्रीन् । धर्मान् । अभि । वावशाना । मिमाति । मायुम् । पयते । पय:ऽभि: ॥१.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 8
Translation -
Bellowing with hin sound (hinkarikrati) great , bestower of long-life, loud-roaring (uccaghosa), she that comes to the place of sacrifice, commanding the three libations, she roars a roarer (lows a lowing) and pours out waters (plenty of milk).