अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 10
इ॑न्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्। जेता॒ शत्रू॒न्विच॑र्षणिः ॥
स्वर सहित पद पाठइन्द्र॑: । आशा॑भ्य: । परि॑ । सर्वा॑भ्य:। अभ॑यम् । क॒र॒त् ॥ जेता॑ । शत्रू॑न् । विच॑र्षणि: ॥५७.१०॥
स्वर रहित मन्त्र
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। जेता शत्रून्विचर्षणिः ॥
स्वर रहित पद पाठइन्द्र: । आशाभ्य: । परि । सर्वाभ्य:। अभयम् । करत् ॥ जेता । शत्रून् । विचर्षणि: ॥५७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४-१०- एते मन्त्रा व्याख्याताः-अ० २।२०।१-७ ॥
इस भाष्य को एडिट करें