अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 1
सु॑रूपकृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑। जु॑हू॒मसि॒ द्यवि॑द्यवि ॥
स्वर सहित पद पाठसु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ ॥ जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि॑॥५७.१॥
स्वर रहित मन्त्र
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे। जुहूमसि द्यविद्यवि ॥
स्वर रहित पद पाठसुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ॥ जुहूमसि । द्यविऽद्यवि॥५७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - म० १-३ ऋग्वेद में है-१।४।१-३ और आगे है अ० २०।६८।१-३ ॥ १−(सुरूपकृत्नुम्) कृहनिभ्यां क्त्नुः। उ० ३।३०। करोतेः-क्त्नु। शोभनस्वभावानां कर्तारम् (ऊतये) रक्षायै (सुदुघाम्) अ० ७।७३।७। बहुदोग्ध्रीं गाम् (इव) यथा (गोदुहे) सत्सूद्विषद्रुहदुह०। पा० ३।२।६१। गो+दुह प्रपूरणे-क्विप्। गोर्दोग्ध्रे। दुग्धादिकमिच्छवे (जुहूमसि) ह्वयतेर्लेट् शपः श्लुः। अभ्यस्तस्य च। पा० ६।१।३३। इति अभ्यस्तीभविष्यतो ह्वयतेः सम्प्रसारणम्। सम्प्रसारणाच्च। पा० ६।१।१०८। इति पूर्वरूपत्वम्। हलः। पा० ६।४।२। इति। दीर्घः। श्लौ। पा० ६।१।१७। द्विर्वचनम्। ह्रस्वः। पा० ७।४।९। इति अभ्यासस्य ह्रस्वः। श्चुत्वजश्त्वे। इदन्तो मसि। पा० ७।१।४६। इति इकारागमः। जुहूमः। आह्वयामः (द्यविद्यवि) दिने-दिने निघ० १।६ ॥
इस भाष्य को एडिट करें