अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 9
इन्द्र॑श्च मृ॒डया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्। भ॒द्रं भ॑वाति नः पु॒रः ॥
स्वर सहित पद पाठइन्द्र॑: । च॒ । मृलया॑ति । न॒: । न । न॒: । प॒श्चात् । अ॒घम् । न॒श॒त् ॥ भ॒द्रम् । भ॒वा॒ति॒ । न॒: । पु॒र: ॥५७.९॥
स्वर रहित मन्त्र
इन्द्रश्च मृडयाति नो न नः पश्चादघं नशत्। भद्रं भवाति नः पुरः ॥
स्वर रहित पद पाठइन्द्र: । च । मृलयाति । न: । न । न: । पश्चात् । अघम् । नशत् ॥ भद्रम् । भवाति । न: । पुर: ॥५७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४-१०- एते मन्त्रा व्याख्याताः-अ० २।२०।१-७ ॥
इस भाष्य को एडिट करें