Loading...
अथर्ववेद > काण्ड 20 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 9
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-५७

    इन्द्र॑श्च मृ॒डया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्। भ॒द्रं भ॑वाति नः पु॒रः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । च॒ । मृलया॑ति । न॒: । न । न॒: । प॒श्चात् । अ॒घम् । न॒श॒त् ॥ भ॒द्रम् । भ॒वा॒ति॒ । न॒: । पु॒र: ॥५७.९॥


    स्वर रहित मन्त्र

    इन्द्रश्च मृडयाति नो न नः पश्चादघं नशत्। भद्रं भवाति नः पुरः ॥

    स्वर रहित पद पाठ

    इन्द्र: । च । मृलयाति । न: । न । न: । पश्चात् । अघम् । नशत् ॥ भद्रम् । भवाति । न: । पुर: ॥५७.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 9

    टिप्पणीः - ४-१०- एते मन्त्रा व्याख्याताः-अ० २।२०।१-७ ॥

    इस भाष्य को एडिट करें
    Top