अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 11
क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे। अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥
स्वर सहित पद पाठक: । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वय॑: । द॒धे॒ ॥ अ॒यम् । य: । पुर॑: । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒न: । शि॒प्री । अन्ध॑स: ॥५७.११॥
स्वर रहित मन्त्र
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे। अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
स्वर रहित पद पाठक: । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वय: । दधे ॥ अयम् । य: । पुर: । विऽभिनत्ति । ओजसा । मन्दान: । शिप्री । अन्धस: ॥५७.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र ११-१३ आचुके हैं-अ० २०।३।१-३ ॥ ११-१३ एते मन्त्रा व्याख्याताः-अ० २०।३।१-३ ॥
इस भाष्य को एडिट करें