Loading...
अथर्ववेद > काण्ड 20 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 15
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५७

    स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑। क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥

    स्वर सहित पद पाठ

    स्वर॑न्ति । त्वा॒ । सु॒ते । नर॑:। वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिन॑: ॥ क॒दा । सृ॒तम् । तृ॒षा॒ण: । ओक॑: । आ । ग॒म: । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑ग: ॥५७.१५॥


    स्वर रहित मन्त्र

    स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः। कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥

    स्वर रहित पद पाठ

    स्वरन्ति । त्वा । सुते । नर:। वसो इति । निरेके । उक्थिन: ॥ कदा । सृतम् । तृषाण: । ओक: । आ । गम: । इन्द्र । स्वब्दीऽइव । वंसग: ॥५७.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 15

    टिप्पणीः - १४-१६। एते मन्त्रा व्याख्याताः-अ० २०।३।१-३ ॥

    इस भाष्य को एडिट करें
    Top