Loading...
अथर्ववेद > काण्ड 20 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 8
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-५७

    इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्। स हि स्थि॒रो विच॑र्षणिः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्यव॒त् ॥ स: । हि । स्थि॒र: । विऽच॑र्षणि: ॥५७.८॥


    स्वर रहित मन्त्र

    इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्। स हि स्थिरो विचर्षणिः ॥

    स्वर रहित पद पाठ

    इन्द्र: । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् ॥ स: । हि । स्थिर: । विऽचर्षणि: ॥५७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 8

    टिप्पणीः - ४-१०- एते मन्त्रा व्याख्याताः-अ० २।२०।१-७ ॥

    इस भाष्य को एडिट करें
    Top