अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 7
अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑। उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह त॑त॒ आ ग॑हि ॥
स्वर सहित पद पाठअ॒र्वा॒ऽवत॑: । न॒: । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒वत॑: ॥ ऊं॒ इति॑ । लो॒क: । य: । ते॒ । अ॒द्रि॒ऽव॒: । इन्द्र॑ । इ॒ह । तत॑: । आ । ग॒हि॒ ॥५७.७॥
स्वर रहित मन्त्र
अर्वावतो न आ गह्यथो शक्र परावतः। उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥
स्वर रहित पद पाठअर्वाऽवत: । न: । आ । गहि । अथो इति । शक्र । परावत: ॥ ऊं इति । लोक: । य: । ते । अद्रिऽव: । इन्द्र । इह । तत: । आ । गहि ॥५७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४-१०- एते मन्त्रा व्याख्याताः-अ० २।२०।१-७ ॥
इस भाष्य को एडिट करें