अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 3
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्। मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
स्वर सहित पद पाठअथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् ॥ मा । न॒: । अति॑ । ख्य॒: । आ । ग॒हि॒ ॥५७.३॥
स्वर रहित मन्त्र
अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि ॥
स्वर रहित पद पाठअथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ॥ मा । न: । अति । ख्य: । आ । गहि ॥५७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अथ) अनन्तरम् (ते) तव (अन्तमानाम्) अन्तः सामीप्यम्। अत इनिठनौ। पा० ।२।११। इति अन्त-ठन् प्रत्ययः। ततोऽतिशायिने तमप्। पृषोदरादित्वात् तिक्शब्दस्य लोपः। अन्तमानाम्, अन्तिकनाम-निघ० २।१६। अन्तिकतमानाम्। अतिशयेन समीपस्थानाम् (विद्याम) वेत्तेर्लङ्। ज्ञानं कुर्याम, (मा) निषेधे (नः) अस्मान् (अति) अतीत्य। उल्लङ्घ्य। (ख्यः) ख्या प्रकथने लुङ्। माङ्योगेऽडभावः। प्रकथय (आ गहि) आगच्छ ॥
इस भाष्य को एडिट करें