अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 12
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
स्वर सहित पद पाठस: । न॒: । वष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ॥ अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुत: ॥७०.१२॥
स्वर रहित मन्त्र
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥
स्वर रहित पद पाठस: । न: । वषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुत: ॥७०.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र सामवेद में है-उ० ८।१।२ ॥ १२−(सः) परमेश्वरः (नः) अस्मभ्यम् (वृषन्) हे सुखवर्षक (अमुम्) प्रसिद्धम् (चरुम्) भृमृशीङ्तॄचरि०। उ० १।७। चर गतिभक्षणयोः-उप्रत्ययः। चरुर्मेघनाम निघ० १।१०। मेघमिवोपकारकं ज्ञानम् (सत्रादावन्) सत्रा सत्यनाम-निघ० ३।१०। अतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७२। ददातेर्वनिप्। हे सत्यज्ञानस्य दातः (अप वृधि) वृञ् आच्छादने-लोट्। बहुलं छन्दसि। पा० २।४।७३। श्नोर्लुक्, श्रुशॄणुपृकृवृभ्यश्छन्दसि। पा० ९।४।१०२। इति हेर्धिः। उत्पाटय। उद्घाटय (अस्मभ्यम्) (अप्रतिष्कुतः) अथ० २०।४१।१। अप्रतिगतः ॥
इस भाष्य को एडिट करें