अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 1
वी॒डु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
स्वर सहित पद पाठवीलु । चि॒त् । आ॒रु॒ज॒त्नुऽभि॑: । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑भि: ॥ अवि॑न्द: । उ॒स्रिया॑: । अनु॑ ॥७०.१॥
स्वर रहित मन्त्र
वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः। अविन्द उस्रिया अनु ॥
स्वर रहित पद पाठवीलु । चित् । आरुजत्नुऽभि: । गुहा । चित् । इन्द्र । वह्निभि: ॥ अविन्द: । उस्रिया: । अनु ॥७०.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १-६ ऋग्वेद में है-१।६।-१०, मन्त्र १ सामवेद-उ० २।२।७ ॥ १−(वीडु) वीडयतिः संस्तम्भकर्मा-निरु० ।१७। भृमृशीङ्तॄ०। उ० १।७। उप्रत्ययः। वीडु बलनाम-निघ० २।९। दृढस्थानम्। दुर्गम् (चित्) अपि (आरुजत्नुभिः) कृहनिभ्यां क्त्नुः। उ० ३।३०। आङ्+रुजो भङ्गे-क्त्नु प्रत्ययः अकारसहितः। समन्ताद् भञ्जद्भिः। सम्यग्भञ्जनशीलैः (गुहा) गुहायाम्। गुप्तस्थाने (चित्) निश्चयेन (इन्द्र) महाप्रतापिन् मनुष्य (वह्निभिः) वहिश्रिश्रु०। उ० ४।१। वह प्रापणे-नि। वोढृभिः। नेतृभिः पुरुषैः (अविन्दः) विद्लृ लाभे-लङ्। लब्धवानसि (उस्रियाः) अथ० २०।१६।७। निवासशीलाः प्रजाः (अनु) अनुलक्ष्य ॥
इस भाष्य को एडिट करें