Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 4
    सूक्त - चातनः देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    अ॒क्ष्यौ॒ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि। पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ तं शृणीहि ॥

    स्वर सहित पद पाठ

    अ॒क्ष्यौ᳡ । नि । वि॒ध्य॒। हृद॑यम् । नि । वि॒ध्य॒ । जि॒ह्वाम् । नि । तृ॒न्ध्दि॒ । प्र । द॒त्त: । मृ॒णी॒हि॒। पि॒शा॒च: । अ॒स्य । य॒त॒म: । ज॒घास॑ । अग्ने॑ । य॒वि॒ष्ठ॒ । प्रति॑ । तम् । शृ॒णी॒हि॒ ॥२९.४॥


    स्वर रहित मन्त्र

    अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि। पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ॥

    स्वर रहित पद पाठ

    अक्ष्यौ । नि । विध्य। हृदयम् । नि । विध्य । जिह्वाम् । नि । तृन्ध्दि । प्र । दत्त: । मृणीहि। पिशाच: । अस्य । यतम: । जघास । अग्ने । यविष्ठ । प्रति । तम् । शृणीहि ॥२९.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 4

    टिप्पणीः - ४−(अक्ष्यौ) अ० १।२७।१। अक्षिणी (नि) नितराम् (विध्य) छिन्धि (हृदयम्) (जिह्वाम्) रसनाम् (नि) (तृन्द्धि) उतृदिर् हिंसानादरयोः। भिन्धि (प्र) प्रकर्षेण (दतः) दन्तान् (मृणीहि) मॄ हिंसायाम्। नाशय (पिशाचः) अ–० १।१६।३। मांसभक्षकः (अस्य) पुरुषस्य (यतमः) यः कश्चित् (जघास) भक्षणं कृतवान् (अग्ने) विद्वन् (यविष्ठ) युवन्−इष्ठन्। स्थूलदूरयुवह्रस्व०। पा० ६।४।१५६। इति वन्लोपः, उकारस्य गुणश्च। हे अतिशयेन तरुणे, बलवन् (प्रति) प्रत्यक्षम् (तम्) शत्रुम् (शृणीहि) शॄ हिंसायाम्। नाशय ॥

    इस भाष्य को एडिट करें
    Top