अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 17
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॒ मेऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ॥
स्वर सहित पद पाठइन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । पृदा॑कुम् । च॒ । पृ॒दा॒क्वम् । स्व॒जम् । तिर॑श्चिऽराजिम् । क॒स॒र्णील॑म् । दशो॑नसिम् ॥४.१७॥
स्वर रहित मन्त्र
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम्। स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥
स्वर रहित पद पाठइन्द्र: । मे । अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् । स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥४.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 17
विषय - 'अहि' आदि का विनाश
पदार्थ -
१. (इन्द्रः) = शत्रु-विद्रावक प्रभु (मे) = मेरी (अहिम्) = आहन्ति-विहिंसिका वृत्ति को (अरन्धयत्) = नष्ट कर दें, (पृदाकुंच पृदाक्वम्) = [पिपर्ति स्वम्, पर्द कुत्सिते शब्दे पर्देर्नित् संप्रसारणमनोपश्च' उ० ३.८०] स्वात्मम्भरिता [स्वार्थवृत्ति] को और कुत्सित शब्दोच्चारण-वृत्ति को नष्ट करने का अनुग्रह करें। २. (स्वजम्) = चिपट जानेवाली व अत्यन्त विक्षिस गतिवाली तृष्णावृत्ति को, तिरचिरा जिम्-कुटिलता व छल-छिद्र की पंक्तियों को, (कसर्णीलम्) = विनाशक धन [निधि] को अन्यायोपार्जित धन को तथा (दशोनसिम्) = इन्द्रिय दशक में उत्पन्न हो जानेवाली [ऊनसि-ऊन परिहाणे] हानि को दूर करें।
भावार्थ -
प्रभुकृपा से हम 'हिंसा की वृत्ति, स्वार्थ व कुटिल शब्दोच्चारण की वृत्ति, तृष्णा, छल-छिद्र, अन्यायोपार्जित धन तथा इन्द्रिय दशक में आ जानेवाली हानि' से बचें।
इस भाष्य को एडिट करें