अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
सू॒नृता॒ संन॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑। उच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न तातृपुः ॥
स्वर सहित पद पाठसू॒नृता॑ । सम्ऽन॑ति: । क्षेम॑: । स्व॒धा । ऊ॒र्जा । अ॒मृत॑म् । सह॑: । उत्ऽशि॑ष्टे । सर्वे॑ । प्र॒त्यञ्च॑: । कामा॑: । कामे॑न । त॒तृ॒पु॒: ॥ ९.१३॥
स्वर रहित मन्त्र
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः। उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥
स्वर रहित पद पाठसूनृता । सम्ऽनति: । क्षेम: । स्वधा । ऊर्जा । अमृतम् । सह: । उत्ऽशिष्टे । सर्वे । प्रत्यञ्च: । कामा: । कामेन । ततृपु: ॥ ९.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 13
विषय - सूनृता-संनतिः
पदार्थ -
१. (सूनृता) = प्रिय सत्यवाणी, (संनति:) = [फलस्य नतिः] फल-प्रासि [सत्यप्रतिष्ठायां सर्वक्रिया फलाश्रयत्वम्]-सत्य के होने पर क्रियाफल-प्राति, (क्षेम:) = उपनत फल का रक्षण, (स्वधा) = धारक अन्न, (ऊर्जा) = प्राणस्थापक बलदायी अन्न, (अमृतम्) = अमृतत्व प्रापक पीयूष [अभिनव पय-ताज़ा दूध] (सह:) = पराभिभवनक्षम बल-ये (सर्वे) = सब (कामा:) = काम्यमान फलविशेष (उच्छिष्टे) = उच्छिष्यमाण प्रभु में ही हैं। २. ये सब (प्रत्यञ्च:) = आत्माभिमुख प्राप्त होते हुए कामेन तातपः काम्यमान अभिलषित फल से यजमान को प्रीणित करते हैं।
भावार्थ -
यज्ञशील पुरुष को 'सूनता, संनति, क्षेम, स्वधा, ऊर्जा, अमृत, सहः' ये सब कमनीय पदार्थ तृप्ति देनेवाले होते हैं।
इस भाष्य को एडिट करें