Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    ऋ॒तं स॒त्यं तपो॑ रा॒ष्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च। भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । स॒त्यम् । तप॑: । रा॒ष्ट्रम् । श्रम॑: । धर्म॑: । च॒ । कर्म॑ । च॒ । भू॒तम् । भ॒वि॒ष्यत् । उत्ऽशि॑ष्टे । वी॒र्य᳡म् । ल॒क्ष्मी: । बल॑म् । बले॑ ॥९.१७॥


    स्वर रहित मन्त्र

    ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च। भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥

    स्वर रहित पद पाठ

    ऋतम् । सत्यम् । तप: । राष्ट्रम् । श्रम: । धर्म: । च । कर्म । च । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मी: । बलम् । बले ॥९.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 17

    पदार्थ -

    १.(ऋतम्) = मन से यथार्थ संकल्पन, (सत्यम्) = वाणी से यथार्थभाषण, (तप:) = तप [व्रतोपवासादि नियम] (राष्ट्रम्) = राज्य (श्रमः) = श्रम-शब्दादि विषयोपभोग से उपरति [विश्रान्ति], (च धर्म:) = और धर्म, (च) = तथा (कर्म) = यज्ञादि कर्म, (भूतम्) = उत्पन्न जगत् (भविष्यत्) = उत्पत्स्यमान जगत् (वीर्यम्) = सामर्थ्य, (लक्ष्मी) = सर्ववस्तु सम्पत्ति, (बलम्) = शरीरगत सामर्थ्य-ये सब (बले) = उस बलवान् उच्छिष्टे उच्छिष्यमाण प्रभु में ही आश्रित हैं।

    भावार्थ -

    'ऋत, सत्य, तप, राष्ट्र, श्रम, कर्म, भूत, भविष्यत्, वीर्य, लक्ष्मी व बल' ये सब बलवान् प्रभु में ही आश्रित हैं।

    इस भाष्य को एडिट करें
    Top