अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
सन्नुच्छि॑ष्टे॒ असं॑श्चो॒भौ मृ॒त्युर्वाजः॑ प्र॒जाप॑तिः। लौ॒क्या उच्छि॑ष्ट॒ आय॑त्ता॒ व्रश्च॒ द्रश्चापि॒ श्रीर्मयि॑ ॥
स्वर सहित पद पाठसन् । उत्ऽशि॑ष्टे । अस॑न् । च॒ । उ॒भौ । मृ॒त्यु: । वाज॑: । प्र॒जाऽप॑ति: । लौ॒क्या: । उत्ऽशि॑ष्टे । आऽय॑त्ता: । व्र: । च॒ । द्र: । च॒ । अपि॑ । श्री: । मयि॑ ॥९.३॥
स्वर रहित मन्त्र
सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः। लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥
स्वर रहित पद पाठसन् । उत्ऽशिष्टे । असन् । च । उभौ । मृत्यु: । वाज: । प्रजाऽपति: । लौक्या: । उत्ऽशिष्टे । आऽयत्ता: । व्र: । च । द्र: । च । अपि । श्री: । मयि ॥९.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 3
विषय - सन् उच्छिष्टे असन् च
पदार्थ -
१. (सन्) = सत्तावाला प्रतीत होता हुआ यह कार्यजगत् (असन् च) = अव्यक्त सा-अभावात्मक सा लगता हुआ कारणजगत् (उभौ) = दोनों (उच्छिष्टे) = उस उच्छिष्ट में आश्रित हैं। (मृत्यु:) = प्रपञ्च का मारक मृत्यु, (वाज:) = प्रपञ्च का बल, (प्रजापति:) = अनोत्पादन द्वारा प्रजा का रक्षक मेघ, (लौक्या:) = लोकसम्बन्धिनी सब प्रजाएँ (उच्छिष्टे) = उस उच्छिष्यमाण प्रभु में ही (आयत्ता:) = अधीन होकर रह रहे हैं। (वः च) = सबको अपने में आवृत करनेवाला आकाश (द्रः च) = और गतिरूप काल तथा (मयि श्री:) = मुझमें जो श्री है, वह सब उस उच्छिष्ट प्रभु में ही आश्रित हैं।
भावार्थ -
'सन्, असन, मृत्यु, वाज, प्रजापति, लौक्य, व्र, द, और श्री सब प्रभु में आश्रित है।'
इस भाष्य को एडिट करें