अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 10
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑। व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ॥
स्वर सहित पद पाठगोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । वा॒ । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥ व॒यम् । राज॑ऽसु । प्र॒थ॒मा: । धना॑नि । अरि॑ष्टास: । वृ॒ज॒नीभि॑: । ज॒ये॒म॒ ॥८९.१०॥
स्वर रहित मन्त्र
गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे। वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥
स्वर रहित पद पाठगोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । वा । क्षुधम् । पुरुऽहूत । विश्वे ॥ वयम् । राजऽसु । प्रथमा: । धनानि । अरिष्टास: । वृजनीभि: । जयेम ॥८९.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 10
विषय - अरिष्टासः
पदार्थ -
११॥ व्याख्या अथर्व०२०.१७.१०-११ पर देखिए।
सूचना - अथर्व०२०.१७.१० पर ('विश्वे') = के स्थान पर (विश्वा') = ण: है। वहाँ यह 'क्षुधम्' का विशेषण है। यहाँ यह 'वयम्' का। (विश्वे वयं तरेम) = हम सब तैर जाएँ। (आरिष्टासो वृजनीभिः) = के स्थान में ('अस्माकेन वृजनेना') = ऐसा पाठ है। यहाँ अर्थ है 'अहिंसित होते हुए पाप-वर्जनों के द्वारा। पापवर्जन द्वारा ही यह 'भरद्वाज' बनता है और प्रार्थना करता है कि -
इस भाष्य को एडिट करें