अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वा
देवता - एकाष्टका
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्या: । ग्रावा॑ण: । घोष॑म् । अ॒क्र॒त॒ । ह॒वि: । कृ॒ण्वन्त॑: । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥१०.५॥
स्वर रहित मन्त्र
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठवानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 5
विषय - सुप्रजसः, सुवीराः, रयीणां पतयः
पदार्थ -
१. (वानस्पत्या:) = शरीर-रक्षण के लिए वनस्पति पदार्थों का ही प्रयोग करनेवाले (ग्रावाणः) = स्तोता लोग (घोषम् अक्रत) = स्तुतिशब्दों का उच्चारण करते हैं। ये (परिवत्सरीणम्) = वर्षभर व्यवहत होनेवाली (हविः) = हवि को (कृण्वन्तः) = सम्पादित करते हैं-वर्षभर प्रतिदिन यज्ञ करते हैं। २. हे (एकाष्टके) = मुख्य अष्टक-दिन के प्रथम अष्टक में आनेवाली उषे! स्तुति व यज्ञों को करते हुए (वयम्) = हम (सुप्रजस:) उत्तम प्रजावाले, (सुवीरा:) = उत्तम वीर तथा (रयीणां पतयः) = धनों के स्वामी स्याम हों।
भावार्थ -
वर्षभर प्रतिदिन स्तुति व यज्ञ करते हुए हम उत्तम प्रजाबाले, वीर व धनों के स्वामी हों।
इस भाष्य को एडिट करें