अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 4
यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः। यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठय: । दे॒व: । वि॒श्व॒ऽअत् । यम् । ऊं॒ इति॑ । काम॑म् । आ॒हु: । यम् । दा॒तार॑म् । प्र॒ति॒ऽगृ॒ह्णन्त॑म् । आ॒हु: ।य: । धीर॑: । श॒क्र: । प॒रि॒ऽभू: । अदा॑भ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.४॥
स्वर रहित मन्त्र
यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः। यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठय: । देव: । विश्वऽअत् । यम् । ऊं इति । कामम् । आहु: । यम् । दातारम् । प्रतिऽगृह्णन्तम् । आहु: ।य: । धीर: । शक्र: । परिऽभू: । अदाभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 4
विषय - धीरः, शक्रः
पदार्थ -
१. (यः देवः) = जो दान आदि गुणों से युक्त अग्नि [प्रभु] (विश्वात्) = प्रलयकाल में सबको खा-सा जाता है-सबको अपने अन्दर समा लेता है, (उ) = और (यम्) = जिसे कामम्, (आहु:) = 'काम' इस नाम से कहते हैं। प्रभु ही (धर्माविरुद्ध कामरूप से सब प्राणियों में स्थित हैं। धर्माविरुद्धः कामोऽस्मि भूतेषू भरतर्षभ), (यम्) = जिसे (दातारम्) = देनेवाला व (प्रतिगृह्णन्तम्) = लेनेवाला (आहु:) = कहते हैं-काम ही दाता है, काम ही प्रतिग्रहीता है। २. (यः) = जो प्रभुरूप अग्नि (धीर:) = हम सबकी बुद्धियों को प्रेरित करनेवाली है, जो (शक्रः) = सर्वशक्तिमान् है, (तेभ्यः अग्निभ्यः) = उन अग्रणी प्रभु के लिए (एतत्) = यह (हुतम्, अस्तु) = आत्मसमर्पण हो।
भावार्थ -
प्रभु ही हमारे अन्दर सब उत्तम कामनाओं को जन्म देते हैं। वे ही हमें बुद्धि व बल देते हैं [धीरः, शक्रः]। उनके लिए हम अपना अर्पण करनेवाले बनें।
इस भाष्य को एडिट करें