अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 1
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - पुरोऽनुष्टुप्
सूक्तम् - शान्ति सूक्त
ये अ॒ग्नयो॑ अ॒प्स्वन्तर्ये वृ॒त्रे ये पुरु॑षे॒ ये अश्म॑सु। य आ॑वि॒वेशौष॑धी॒र्यो वन॒स्पतीं॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठये । अ॒ग्नय॑: । अ॒प्ऽसु । अ॒न्त: । ये । वृ॒त्रे । ये । पुरु॑षे । ये । अश्म॑ऽसु । य: । आ॒ऽवि॒वेश॑ । ओष॑धी: । य: । वन॒स्पती॑न् । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.१॥
स्वर रहित मन्त्र
ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु। य आविवेशौषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठये । अग्नय: । अप्ऽसु । अन्त: । ये । वृत्रे । ये । पुरुषे । ये । अश्मऽसु । य: । आऽविवेश । ओषधी: । य: । वनस्पतीन् । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 1
विषय - विविध अग्रियों की अनुकूलता
पदार्थ -
१.(ये) = जो (अग्नयः) = अग्नियाँ (अप्सु-अन्त:) = जलों'वाडवाग्नि' के रूप में है, (ये) = जो (वत्रे) = मेघ में 'विद्याद्रप' से, (ये) = जो (पुरुषे) = पुरुष में अशित-पीत परिणाम हेतुत्वेन 'वैश्वानर' रूप से हैं और (ये) = जो (अश्मसु) = सूर्यकान्त आदि शिलाओं में है, इसीप्रकार (य:) = जो अग्नि (ओषधी:) = जौ-चावल आदि ओषधियों में (आविवेश) = प्रविष्ट हुआ है, (य:) = जो (वनस्पतीन) = वृक्षों में प्रविष्ट है, (तेभ्यः) = उन सब जगदनुग्राहक अग्नियों के लिए (एतत्) = यह (हुतम् अस्तु) = हवन हो।
भावार्थ -
संसार में विविध पदार्थों में विविध रूप से अग्नि का निवास है। अग्निहोत्र करने से इन सब अग्नियों की अनुकूलता प्राप्त होती है।
इस भाष्य को एडिट करें