अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 9
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
सूक्तम् - शान्ति सूक्त
शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः। अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम् ॥
स्वर सहित पद पाठशा॒न्त: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । शा॒न्त: । पु॒रु॒ष॒ऽरेष॑ण: । अथो॒ इति॑ । य: । वि॒श्व॒ऽदा॒व्य᳡: । तम् । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒म् ॥२१.९॥
स्वर रहित मन्त्र
शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः। अथो यो विश्वदाव्य१स्तं क्रव्यादमशीशमम् ॥
स्वर रहित पद पाठशान्त: । अग्नि: । क्रव्यऽअत् । शान्त: । पुरुषऽरेषण: । अथो इति । य: । विश्वऽदाव्य: । तम् । क्रव्यऽअदम् । अशीशमम् ॥२१.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 9
विषय - 'क्रव्यात्, पुरुषरेषण, विश्वदाव्य' अग्नि
पदार्थ -
१. गतमन्त्र के अनुसार प्रभु के उपासन व विद्वत्संग से (अग्निः) = यह कामाग्नि (शान्तः) = शान्त हो गई है। यह (क्रव्यात्) = मांस को ही खा जानेवाली (पुरुषरेषण:) = पुरुषों को हिंसित करनेवाली कामरूप अग्नि (शान्तः) = शान्त हो गई है। २. (अथ उ) = अब निश्चय से (यः) = जो (विश्वदाव्यः) = सबका दाहक कामाग्नि है, (तम्) = उस (क्रव्यादम्) = मांस को खा जानेवाले 'महाशन, महापाप्मा' कामाग्नि को (अशीशमम्) = मैं शान्त करता हूँ।
भावार्थ -
भावार्थ-कामाग्नि मांस खा जानेवाला, हिंसित करनेवाला व सन्तापक है। इसे शान्त करना ही मंगलप्रद है।
इस भाष्य को एडिट करें