अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 8
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या। प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥
स्वर सहित पद पाठउ॒रु॒ऽगूला॑या: । दु॒हि॒ता । जा॒ता । दा॒सी । असि॑क्न्या । प्र॒ऽतङ्क॑म् । द॒द्रुषी॑णाम् । सर्वा॑साम् । अ॒र॒सम् । वि॒षम् ॥१३.८॥
स्वर रहित मन्त्र
उरुगूलाया दुहिता जाता दास्यसिक्न्या। प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥
स्वर रहित पद पाठउरुऽगूलाया: । दुहिता । जाता । दासी । असिक्न्या । प्रऽतङ्कम् । दद्रुषीणाम् । सर्वासाम् । अरसम् । विषम् ॥१३.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 8
विषय - उरुगूला की दुहिता
पदार्थ -
१. (उरुग्लाया:) = बहुत ही हिंसा करनेवाली [गूरी हिंसागत्यो:], (असिक्न्या) = कृष्णसर्पिणी की (दुहिता) = पुत्री यह सर्पिणी (दासी जाता) = बहुत ही उपक्षय करनेवाली हो गई। २. इन (सर्वासाम्) = सब (दद्रुषीणाम्) = दाद पैदा करनेवाली सर्पिणियों का (प्रतङ्कम् विषम्) = कष्टप्रद विष (अरसम्) = नौरस हो जाए।
भावार्थ -
कृष्ण सर्पिणी की सन्तान हमें डसकर हमारी सारी त्वचा को दादों से भरा हुआ कर देनेवाली है। यह हमारे उपक्षय का कारण न बने।
इस भाष्य को एडिट करें