अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः। कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥
स्वर सहित पद पाठय: । गि॒रिषु॑ । अजा॑यथा: । वी॒रुधा॑म् । बल॑वत्ऽतम: ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒त: ॥४.१॥
स्वर रहित मन्त्र
यो गिरिष्वजायथा वीरुधां बलवत्तमः। कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥
स्वर रहित पद पाठय: । गिरिषु । अजायथा: । वीरुधाम् । बलवत्ऽतम: ।कुष्ठ । आ । इहि । तक्मऽनाशन । तक्मानम् । नाशयन् । इत: ॥४.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 1
विषय - 'तक्मनाशन' कुष्ठ
पदार्थ -
१.हे (कुष्ठ) = कष्ट नामक ओषधे| (यः) = जो तू (गिरिषु) = पर्वतों पर (अजायथा:) = उत्पन्न होती है, वह तू (वीरुधां बलवत्तमः) = लताओं में सर्वाधिक बलवाली है। हे कुष्ठ! तू (इहि) = हमें प्राप्त हो। हे (तक्मनाशन) = ज्वर को नष्ट करनेवाला! तू (इत:) = यहाँ से हमारे शरीरों से (तक्मानं नाशयन्) = ज्वर को नष्ट कर डाल।
भावार्थ -
पर्वतों पर होनेवाली कुष्ठ ओषधि ज्वर-नाशक है।
इस भाष्य को एडिट करें