अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - गायत्री
सूक्तम् - कुष्ठतक्मनाशन सूक्त
इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु। तमु॑ मे अग॒दं कृ॑धि ॥
स्वर सहित पद पाठइ॒मम् । मे॒ । कु॒ष्ठ॒ । पुरु॑षम् । तम् । आ । व॒ह॒ । तम् । नि: । कु॒रु॒ । तम् । ऊं॒ इति॑ । मे॒ । अ॒ग॒दम् । कृ॒धि॒ ॥४.६॥
स्वर रहित मन्त्र
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु। तमु मे अगदं कृधि ॥
स्वर रहित पद पाठइमम् । मे । कुष्ठ । पुरुषम् । तम् । आ । वह । तम् । नि: । कुरु । तम् । ऊं इति । मे । अगदम् । कृधि ॥४.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 6
विषय - अगदता
पदार्थ -
१. हे (कुष्ठ) = कुष्ठ नामक ओषधे! (इमं तं मे पूरुषम् आवह) = इस मेरे रोगी पुरुष को मेरे लिए फिर से प्राप्त करा। (तं निष्कुरु) = उसे रोग से बाहर कर दे-उसके रोग को दूर कर दे। २. (मे तम्) = मेरे उस पुरुष को (उ) = निश्चय से (अगदं कृधि) = नीरोग कर दे।
भावार्थ -
कुष्ठ ओषधि हमारे रुग्ण बन्धु को रोग से बाहर निकालकर-नीरोग बनाकर फिर से हमें प्राप्त कराए।
इस भाष्य को एडिट करें