अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥
स्वर सहित पद पाठशी॒र्ष॒ऽआ॒म॒यम् । उ॒प॒ऽह॒त्याम् । अ॒क्ष्यो: । त॒न्व᳡: । रप॑: । कुष्ठ॑: । तत् । सर्व॑म् । नि: । क॒र॒त् । दैव॑म् । स॒म॒ह॒ । वृष्ण्य॑म् ॥४.१०॥
स्वर रहित मन्त्र
शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः। कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥
स्वर रहित पद पाठशीर्षऽआमयम् । उपऽहत्याम् । अक्ष्यो: । तन्व: । रप: । कुष्ठ: । तत् । सर्वम् । नि: । करत् । दैवम् । समह । वृष्ण्यम् ॥४.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 10
विषय - सिर, आँखों व शरीर को नीरोग करनेवाला 'कुष्ठ'
पदार्थ -
१. (शीर्षामयम्) = शिर-सम्बन्धि रोग को, (अक्ष्योः उपहत्याम्) = दृष्टिशक्ति की क्षीणता को, (तन्व: रप:) = शरीर के दोषों को (तत् सर्वम्) = उस सबको (कुष्ठः) = यह कुष्ठ औषध (निष्करत्) = बाहर कर देता है। २. हे (समह) = तेज:सम्पन्न कुष्ठ! तेरा (वृष्णयम्) = बल (दैवम्) = दिव्य है, अलौकिक है, असाधरण है।
भावार्थ -
कुष्ठ औषध में असाधरण शक्ति है। यह सिर, आँखों और अन्य अङ्गों को निर्दोष बनाता है। अगले सूक्त का ऋषि 'अथर्वा' है और 'लाक्षा' देवता है|
इस भाष्य को एडिट करें