Loading...
अथर्ववेद > काण्ड 11 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 1
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - शङ्कुमत्यनुष्टुप् सूक्तम् - प्राण सूक्त

    प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑। यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ॥

    स्वर सहित पद पाठ

    प्रा॒णाय॑ । नम॑: । यस्य॑ । सर्व॑म् । इ॒दम् । वशे॑ । य: । भू॒त: । सर्व॑स्य । ई॒श्व॒र: । यस्मि॑न् । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१॥


    स्वर रहित मन्त्र

    प्राणाय नमो यस्य सर्वमिदं वशे। यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥

    स्वर रहित पद पाठ

    प्राणाय । नम: । यस्य । सर्वम् । इदम् । वशे । य: । भूत: । सर्वस्य । ईश्वर: । यस्मिन् । सर्वम् । प्रतिऽस्थितम् ॥६.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 1

    पदार्थ -

    शब्दार्थ =  ( प्राणाय नमः ) = चेतनस्वरूप प्राणतुल्य सर्वप्रिय और सबको प्राण देनेवाले परमेश्वर को हमारा नमस्कार है, ( यस्य सर्वमिदं वशे ) = जिस प्रभु के वश  में यह सब जगत् वर्त्तमान है, ( यः भूत: ) = जो सत्य एक रस परमार्थ स्वरूप और  ( सर्वस्य ईश्वर: ) = सबका स्वामी है  ( यस्मिन् ) = जिस आधार स्वरूप प्रभु में  ( सर्वं प्रतिष्ठितम् ) = यह सब चराचर जगत् स्थिर हो रहा है।

    भावार्थ -

    भावार्थ = हे परम पूजनीय चैतन्यमय परमप्रिय परमात्मन्! आपको हमारा नमस्कार है। अनेक ब्रह्माण्ड रूप जगत् के स्वामी आप ही हैं, आपके ही अधीन यह सब-कुछ है और आप ही इसके अधिष्ठान हैं, क्षण - भर भी आपके बिना यह जगत् नहीं ठहर सकता । 

    इस भाष्य को एडिट करें
    Top