अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 24
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः। अत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठतु ॥
स्वर सहित पद पाठय: । अ॒स्य । स॒र्वऽज॑न्मन: । ईशे॑ । सर्व॑स्य । चेष्ट॑त: । अत॑न्द्र: । ब्रह्म॑णा । धीर॑: । प्रा॒ण: । मा॒ । अनु॑ । ति॒ष्ठ॒तु॒ ॥६.२४॥
स्वर रहित मन्त्र
यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः। अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥
स्वर रहित पद पाठय: । अस्य । सर्वऽजन्मन: । ईशे । सर्वस्य । चेष्टत: । अतन्द्र: । ब्रह्मणा । धीर: । प्राण: । मा । अनु । तिष्ठतु ॥६.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 24
पदार्थ -
शब्दार्थ = ( यः ) = जो परमेश्वर ( अस्य ) = इस ( सर्वजन्मन: ) = अनेक जन्म और ( सर्वस्य चेष्टतः ) = सब चेष्टा करनेवाले कार्य जगत् का ( ईशे ) = ईश्वर है, वह परमेश्वर ( अतन्द्रः ) = आलस्य रहित ( धीर: ) = बुद्धिमान् ( प्राणः ) = जीवनदाता ( ब्रह्मणा ) = वेद ज्ञान द्वारा ( मा अनु ) = मेरे साथ-साथ ( तिष्ठतु ) = ठहरा रहे ।
भावार्थ -
भावार्थ = परमेश्वर सर्वशक्तिमान्, सर्वनियन्ता, सर्वज्ञ, जीवनदाता, जगदीश से हमारी प्रार्थना है कि हे भगवन्, हमें वैदिक ज्ञान में प्रवीण करते हुए सदा सुखी करें और सदा शुभ कामों में प्रेरणा करते रहें ।
इस भाष्य को एडिट करें