अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 5
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥
स्वर सहित पद पाठय॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । प॒शव॑: । तत् । प्र । मो॒द॒न्ते॒ । मह॑: । वै । न॒: । भ॒वि॒ष्य॒ति॒ ॥६.५॥
स्वर रहित मन्त्र
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥
स्वर रहित पद पाठयदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । पशव: । तत् । प्र । मोदन्ते । मह: । वै । न: । भविष्यति ॥६.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 5
पदार्थ -
शब्दार्थ = ( यदा ) = जब ( प्राणः ) = जीवन दाता परमेश्वर ने ( वर्षेण ) = वर्षा द्वारा ( महीम् ) = बड़ी ( पृथिवीम् ) = पृथिवी को ( अभ्यवर्षीत् ) = सींच दिया ( तत् ) = तब ( पशव: ) ='पश्यन्तीति पशवः' आंखों से देखनेवाले जीवमात्र ( प्रमोदन्ते ) = बड़ा हर्ष मनाते हैं ।
भावार्थ -
भावार्थ = प्राणिमात्र का जीवनदाता परमेश्वर जब वर्षा द्वारा पृथिवी को पानी से तर कर देते हैं तो मनुष्यादि प्राणी बड़े हर्ष को प्राप्त होते हैं कि इस वर्षा से अनेक प्रकार के सुन्दर अन्न, फल व फूल उत्पन्न होकर हमें लाभदायक होंगे ।
इस भाष्य को एडिट करें