Loading...
अथर्ववेद > काण्ड 11 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 25
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    ऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ्नि प॑द्यते। न सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्व: । सु॒प्तेषु॑ । जा॒गा॒र॒ । न॒नु । ति॒र्यङ् । नि । प॒द्य॒ते॒ । न । सु॒प्तम् । अ॒स्‍य॒ । सु॒प्तेषु॑ । अनु॑ । शु॒श्रा॒व॒ । क: । च॒न ॥६.२५॥


    स्वर रहित मन्त्र

    ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते। न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥

    स्वर रहित पद पाठ

    ऊर्ध्व: । सुप्तेषु । जागार । ननु । तिर्यङ् । नि । पद्यते । न । सुप्तम् । अस्‍य । सुप्तेषु । अनु । शुश्राव । क: । चन ॥६.२५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 25

    पदार्थ -

    शब्दार्थ =  ( सुप्तेषु ) = सोते हुए प्राणियों पर वह प्राण नामक  परमात्मा  ( ऊर्ध्वः ) = ऊपर रह कर  ( जागार ) = जागता है ।  ( न नु ) = कभी नहीं  ( तिर्यक् ) = तिरछा  ( निपद्यते ) = गिरता।  ( सुप्तेषु ) = सोते हुओं में  ( अस्य सुप्तम् ) = इस परमात्मा का सोना  ( कश्चन ) = किसी ने भी  ( न अनु शुश्राव ) = परम्परा से नहीं सुना । 

    भावार्थ -

    भावार्थ = सब प्राणी निद्रा आने पर सो जाते हैं परन्तु जीवनदाता परमेश्वर कभी सोते नहीं । कभी टेढ़े गिरते भी नहीं । कभी किसी मनुष्य ने इस परमात्मा को सोते हुए सुना भी नहीं । 

    इस भाष्य को एडिट करें
    Top