अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 23
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः। अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ऽस्तु ते ॥
स्वर सहित पद पाठय: । अ॒स्य । वि॒श्वऽज॑न्मन: । ईशे॑ । विश्व॑स्य । चेष्ट॑त: । अन्ये॑षु । क्षि॒प्रऽध॑न्वने । तस्मै॑ । प्रा॒ण॒ । नम॑: । अ॒स्तु॒ । ते॒ ॥६.२३॥
स्वर रहित मन्त्र
यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः। अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥
स्वर रहित पद पाठय: । अस्य । विश्वऽजन्मन: । ईशे । विश्वस्य । चेष्टत: । अन्येषु । क्षिप्रऽधन्वने । तस्मै । प्राण । नम: । अस्तु । ते ॥६.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 23
पदार्थ -
शब्दार्थ = ( यः ) = जो परमेश्वर ( अस्य ) = इस ( विश्वजन्मनः ) = विविध जन्मवाले और ( विश्वस्य चेष्टत: ) = सब चेष्टा करनेवाले जगत् का ( ईशे ) = ईश्वर है। इन से ( अन्येषु ) = भिन्न कारणरूप परमाणुओं पर ( क्षिप्रधन्वने ) = व्यापक होनेवाले ( तस्मै ) = उस ( ते ) = आपको ( प्राण ) = जीवनदाता परमेश्वर ( नमो अस्तु ) = नमस्कार हो ।
भावार्थ -
भावार्थ = जो परमात्मा सब कार्य रूप जगत् और कारण रूप जगत् का स्वामी है उस परमेश्वर को हमारा नमस्कार है ।
इस भाष्य को एडिट करें