अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 4
रा॑र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन्। उ॒क्थेष्वि॑न्द्र गिर्वणः ॥
स्वर सहित पद पाठर॒र॒न्धि । सव॑नेषु । न॒: । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ॥ उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒ण॒: ॥२३.४॥
स्वर रहित मन्त्र
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन्। उक्थेष्विन्द्र गिर्वणः ॥
स्वर रहित पद पाठररन्धि । सवनेषु । न: । एषु । स्तोमेषु । वृत्रऽहन् ॥ उक्थेषु । इन्द्र । गिर्वण: ॥२३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 4
विषय - राजा के कर्त्तव्य।
भावार्थ -
हे (गिर्वणः) समस्त वेदवाणियों द्वारा स्तुति योग्य प्रभो ! अथवा उनके सेवन करने हारे विद्वन् ! हे (इन्द्र) ऐश्वर्यवन् ! हे (वृत्रहन्) और विघ्नों के विनाशक ! तू परमपूजनीय (नः) हमारे (एषु) इन (सवनेषु) कर्मों में और (स्तोमेषु) ज्ञानों और स्तुतियों में (ररन्धि) रमण कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। इन्द्रो देवता। गायत्र्यः। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें