अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 11
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः। अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
स्वर सहित पद पाठब्रह्म॑णा । अ॒ग्नि: । स॒म्ऽवि॒दा॒न: । र॒क्ष॒:ऽहा । बा॒ध॒ता॒म् । इ॒त: ॥ अमी॑वा । य: । ते॒ । गर्भ॑म् । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥९६.११॥
स्वर रहित मन्त्र
ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः। अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
स्वर रहित पद पाठब्रह्मणा । अग्नि: । सम्ऽविदान: । रक्ष:ऽहा । बाधताम् । इत: ॥ अमीवा । य: । ते । गर्भम् । दु:ऽनामा । योनिम् । आऽशये ॥९६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 11
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
(रक्षोहा अग्निः) राक्षसों और विघ्नकारी, प्रजापीड़क जीवों का नाशक अग्नि, ज्ञानवान् पुरुष राजा के समान (ब्रह्मणा संविदानः) ब्रह्मवेद और वेदज्ञ विद्वान् के साथ सहमति करके, (यः दुर्णामा) जो दुष्ट स्वभाव वाला रोग (ते) तेरे (गर्भं) गर्भ, ग्रहणशील (योनिम्) योनि भाग में (अमीवा) रोगकारक होकर (आशये) बैठा है उसको (इतः), यहां से (बाधताम्) पीड़ित करके दूर करे॥ ११॥ इसी प्रकार (यः ते गर्भं० इत्यादि) पूर्ववत। वह अग्निः (ब्रह्मणा सह) ब्रह्म, ज्ञान बल के साथ (तं क्रव्यादम्) उस कच्चा मांस खाने वाले दुष्ट पीड़ाकारी रोग दुष्ट पुरुष को (निः अनीनशत्) सर्वथा नष्ट करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें