Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 24
    सूक्त - प्रचेताः देवता - दुःस्वप्ननाशनम् छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९६

    अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र। प॒रो निरृ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒ह‍ि॒ । म॒न॒स॒: । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒र: । च॒र ॥ प॒र: । नि:ऽऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑त: । मन॑:॥९६.२४॥


    स्वर रहित मन्त्र

    अपेहि मनसस्पतेऽप क्राम परश्चर। परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥

    स्वर रहित पद पाठ

    अप । इह‍ि । मनस: । पते । अप । क्राम । पर: । चर ॥ पर: । नि:ऽऋत्यै । आ । चक्ष्व । बहुधा । जीवत: । मन:॥९६.२४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 24

    भावार्थ -
    हे (मनसः पते) मन को नीचे गिराने वाले ! दुष्ट विचार एवं दुःस्वप्न ! तू (अपेहि) दूर हो। (अप क्राम) परे हट। (परः श्चर) परे चला जा। (निर्ऋत्यै) दुष्ट पापप्रवृत्ति को भी (परः) दूर से ही (आा चक्ष्व) हबः विनष्ट कर क्योंकि (जीवतः) जीवनधारी पुरुष का (मनः) मन (बहुधा) बहुत प्रकार के विषयों में लग जाता है।

    ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top