अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 5
अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
स्वर सहित पद पाठअ॒श्व॒ऽयन्त॑: । ग॒व्यन्त॑: । वा॒जय॑न्त: । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ॥ आ॒ऽभूष॑न्त: । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒॥९६.५॥
स्वर रहित मन्त्र
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ। आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
स्वर रहित पद पाठअश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 5
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् आत्मन् ! (त्वा उपगन्तवा उ) तुझे प्राप्त होने के लिये ही जिस प्रकार अश्वों और गौवों या भूमियों की और अन्नों की कामना करते हुए प्रजाजन अपने राजा के पास पहुंचते हैं उसी प्रकार हम भी (अश्वायन्तः) शीघ्रगामी, बलवान् प्राणों या कर्मेन्द्रियों को चाहते हुए (गव्यन्त) ज्ञान इन्द्रियों और ज्ञानवाणियों को चाहते हुए और (वाजयन्तः) अन्न या ऐश्वर्य, ज्ञान-समृद्धि चाहते हुए (त्वा हवामहे) तेरा स्मरण करते हैं। हम (आभूषन्तः) तेरी स्तुति करते हुए (ते) तेरी (नवायां सुमतौ) अति नवीन अथवा अति स्तुतियोग्य, उत्तम शुभमति में रहते हुए (शुनम्) अति सुखस्वरूप (त्वा) तुझे (हुवेम) स्मरण करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें