अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 4
अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म्। निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥
स्वर सहित पद पाठअनु॑ऽस्पष्ट: । भ॒व॒ति॒ । ए॒ष: । अ॒स्य॒ । य: । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ॥ नि: । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विष॑: । ह॒न्ति॒ । अन॑नुऽदिष्ट: ॥९६.४॥
स्वर रहित मन्त्र
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम्। निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥
स्वर रहित पद पाठअनुऽस्पष्ट: । भवति । एष: । अस्य । य: । अस्मै । रेवान् । न । सुनोति । सोमम् ॥ नि: । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विष: । हन्ति । अननुऽदिष्ट: ॥९६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 4
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
(यः) जो पुरुष (रेवान्) विभूतिमान् होकर भी (अस्मै) इस आत्मा के लिये (सोमम्) ब्रह्मरस को (सुनोति) सवन करता है ब्रह्म ध्यान का अभ्यास करता है (अस्य) उसको ही (एषः) वह आत्मा (अनुस्पष्टो भवति) साक्षात् होजाता है। (मघवा) वह ऐश्वर्यवान् आत्मा (तत्) उस अभ्यासी पुरुष को (अरत्नौ) अपने हाथ में अपनी विशेष रमण करने वाले रस में (नि दधाति) स्थापित करता है। और (अनानुदिष्टः) बिना प्रार्थना किये ही (ब्रह्मद्विषः) उस महान ब्रह्म से प्रेम न करने वाले मानस दुर्व्यापारों को (हन्ति) प्रसन्न हुए राजा के समान विनाश कर देता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें