अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 14
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑। योनिं॒ यो अ॒न्तरा॒रेढि तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठय: । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ ॥ योनि॑म् । य: । अ॒न्त: । आ॒ऽरेल्हि॑ । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥९६.१४॥
स्वर रहित मन्त्र
यस्त ऊरू विहरत्यन्तरा दम्पती शये। योनिं यो अन्तरारेढि तमितो नाशयामसि ॥
स्वर रहित पद पाठय: । ते । ऊरू इति । विऽहरति । अन्तरा । दम्पती इति दम्ऽपती । शये ॥ योनिम् । य: । अन्त: । आऽरेल्हि । तम् । इत: । नाशयामसि ॥९६.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 14
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
हे स्त्रि ! (यः) जो दुष्ट रोग या पुरुष (ते ऊरू) तेरे जांघों को (विहरति) पृथक् करता है उनका भोग करता है (दम्पती अन्तरा) स्त्री पुरुष, पति पत्नी दोनों के बीच तीसरा होकर (शये) तेरे साथ सोता है और (यः) जो (योनिम् अन्तः) गर्भाशय में प्रविष्ट होकर उसको (आरेल्हि) विनाश करता है (तम्) उसको (इतः) यहां से (नाशयामसि) दूर भगादें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें